The Sanskrit Reader Companion

Show Summary of Solutions

Input: nākavitvam adharmāya vyādhaye daṇḍanāya vā kukavitvam punaḥ sākṣānmṛtimāhuḥ manīṣiṇaḥ

Sentence: नाकवित्वम् अधर्माय व्याधये दण्डनाय वा कुकवित्वम् पुनः साक्षान्मृतिमाहुः मनीषिणः
अकवित्वम् अधर्माय व्याधये दण्डनाय वा कुकवित्वम् पुनः साक्षात् मृतिमा आहुः मनीषिणः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria